Close

Sanskrit

भारतम् – वैश्विक-शैक्षणिक-शिखरतः निरक्षरतायाः कन्दरायाम् – २
Archives, Sanskrit

भारतम् – वैश्विक-शैक्षणिक-शिखरतः निरक्षरतायाः कन्दरायाम् – २

Sahana Singh- May 12, 2017

भारतस्य मन्दिर-विद्याकेन्द्राणि च स्नातकः समारोहः च विद्वज्जनानां कृते आर्थिकनिधिः च भारतात् विश्वे प्रसारितं ज्ञानं च लेखस्य अस्मिन् भागे वर्णितानि l Read More

भारतम् – वैश्विक-शैक्षणिक-केन्द्रतः निरक्षरतायाः कन्दरायाम् – १
Archives, Sanskrit

भारतम् – वैश्विक-शैक्षणिक-केन्द्रतः निरक्षरतायाः कन्दरायाम् – १

Sahana Singh- February 8, 2017

प्राचीनभारते गुरुकुलेषु आश्रमेषु शिक्षा गुरुदत्ता l ते आश्रमाः स्थिताः नागरिक-वसाहतेभ्यः दूरमेव वने, अतः ते “अरण्य-शिक्षाकेन्द्राणि” Read More